Original

एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः ।तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥ १० ॥

Segmented

एवम् स वसु-धाराभिः वर्षमाणो नृप-अम्बुदः तर्पयामास विप्रान् तान् वर्षन् भूमिम् इव अम्बुदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
वसु वसु pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
वर्षमाणो वृष् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
विप्रान् विप्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वर्षन् वृष् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s