Original

शयनानि महार्हाणि वासांस्याभरणानि च ।राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ।युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥ ९ ॥

Segmented

शयनानि महार्हाणि वासांसि आभरणानि च राज-अर्हानि च सर्वाणि भक्ष्य-भोज्या अनेकशस् युधिष्ठिरो महा-राज धृतराष्ट्रे ऽभ्युपाहरत्

Analysis

Word Lemma Parse
शयनानि शयन pos=n,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
अर्हानि अर्ह pos=a,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्या भोज्य pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
ऽभ्युपाहरत् अभ्युपाहृ pos=v,p=3,n=s,l=lan