Original

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् ।पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ।ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥ ७ ॥

Segmented

सदा हि गत्वा ते वीराः पर्युपासन्त तम् नृपम् पाद-अभिवन्दनम् कृत्वा धर्मराज-मते स्थिताः ते मूर्ध्नि समुपाघ्राताः सर्व-कार्याणि चक्रिरे

Analysis

Word Lemma Parse
सदा सदा pos=i
हि हि pos=i
गत्वा गम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
पाद पाद pos=n,comp=y
अभिवन्दनम् अभिवन्दन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
धर्मराज धर्मराज pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
समुपाघ्राताः समुपाघ्रा pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit