Original

पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् ।चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ ६ ॥

Segmented

पाण्डवाः सर्व-कार्याणि संपृच्छन्ति स्म तम् नृपम् चक्रुः तेन अभ्यनुज्ञाताः वर्षाणि दश पञ्च च

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
संपृच्छन्ति सम्प्रच्छ् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i