Original

कियन्तं चैव कालं ते पितरो मम पूर्वकाः ।स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥

Segmented

कियन्तम् च एव कालम् ते पितरो मम पूर्वकाः स्थिता राज्ये महात्मानः तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
कियन्तम् कियत् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पूर्वकाः पूर्वक pos=a,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat