Original

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।सविशेषमवर्तन्त भीममेकं विना तदा ॥ २४ ॥

Segmented

एवम् ते धर्मराजस्य श्रुत्वा वचनम् अर्थवत् स विशेषम् अवर्तन्त भीमम् एकम् विना तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
pos=i
विशेषम् विशेष pos=n,g=n,c=2,n=s
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
विना विना pos=i
तदा तदा pos=i