Original

यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् ।इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥ २३ ॥

Segmented

यथा पुत्र-वियुक्तः ऽयम् न किंचिद् दुःखम् आप्नुयात् इति राजा अन्वशात् भ्रातॄन् नित्यम् एव युधिष्ठिरः

Analysis

Word Lemma Parse
यथा यथा pos=i
पुत्र पुत्र pos=n,comp=y
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अन्वशात् अनुशास् pos=v,p=3,n=s,l=lan
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s