Original

धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा ।किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥ २२ ॥

Segmented

धृष्टकेतोः च भगिनी जरासंधस्य च आत्मजा किंकराः स्म उपतिष्ठन्ति सर्वाः सुबल-जाम् तथा

Analysis

Word Lemma Parse
धृष्टकेतोः धृष्टकेतु pos=n,g=m,c=6,n=s
pos=i
भगिनी भगिनी pos=n,g=f,c=1,n=s
जरासंधस्य जरासंध pos=n,g=m,c=6,n=s
pos=i
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
किंकराः किंकर pos=n,g=m,c=1,n=p
स्म स्म pos=i
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
सर्वाः सर्व pos=n,g=f,c=2,n=p
सुबल सुबल pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
तथा तथा pos=i