Original

कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी ।उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ २१ ॥

Segmented

कुन्ती च द्रौपदी च एव सात्वती च एव भामिनी उलूपी नाग-कन्या च देवी चित्राङ्गदा तथा

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सात्वती सात्वती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
उलूपी उलूपी pos=n,g=f,c=1,n=s
नाग नाग pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
देवी देवी pos=n,g=f,c=1,n=s
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
तथा तथा pos=i