Original

ये चापि पृथिवीपालाः समाजग्मुः समन्ततः ।उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥ २० ॥

Segmented

ये च अपि पृथिवीपालाः समाजग्मुः समन्ततः उपातिष्ठन्त ते सर्वे कौरव-इन्द्रम् यथा पुरा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i
उपातिष्ठन्त उपस्था pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
पुरा पुरा pos=i