Original

स हि राजा हतामात्यो हतपुत्रो निराश्रयः ।कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥ २ ॥

Segmented

स हि राजा हत-अमात्यः हत-पुत्रः निराश्रयः कथम् आसीत् हत-ऐश्वर्यः गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
निराश्रयः निराश्रय pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
हत हन् pos=va,comp=y,f=part
ऐश्वर्यः ऐश्वर्य pos=n,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s