Original

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥ १६ ॥

Segmented

विहार-यात्रासु पुनः कुरुराजो युधिष्ठिरः सर्वान् कामान् महा-तेजाः प्रददौ अम्बिकासुते

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
यात्रासु यात्रा pos=n,g=f,c=7,n=p
पुनः पुनर् pos=i
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
अम्बिकासुते अम्बिकासुत pos=n,g=m,c=7,n=s