Original

अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा ।न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत् ॥ १५ ॥

Segmented

अकरोद् बन्ध-मोक्षान् च वध्यानाम् मोक्षणम् तथा न च धर्मात्मजो राजा कदाचित् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
अकरोद् कृ pos=v,p=3,n=s,l=lan
बन्ध बन्ध pos=n,comp=y
मोक्षान् मोक्ष pos=n,g=m,c=2,n=p
pos=i
वध्यानाम् वध् pos=va,g=m,c=6,n=p,f=krtya
मोक्षणम् मोक्षण pos=n,g=n,c=2,n=s
तथा तथा pos=i
pos=i
pos=i
धर्मात्मजो धर्मात्मज pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan