Original

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ १३ ॥

Segmented

धर्म-युक्तानि कार्याणि व्यवहार-अन्वितानि च धृतराष्ट्र-अभ्यनुज्ञातः विदुरः तानि अकारयत्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
कार्याणि कार्य pos=n,g=n,c=2,n=p
व्यवहार व्यवहार pos=n,comp=y
अन्वितानि अन्वित pos=a,g=n,c=2,n=p
pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
विदुरः विदुर pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
अकारयत् कारय् pos=v,p=3,n=s,l=lan