Original

व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह ।कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥ १२ ॥

Segmented

व्यासः च भगवान् नित्यम् वासम् चक्रे नृपेण ह कथाः कुर्वन् पुराण-ऋषिः देव-ऋषि-नृप-रक्षसाम्

Analysis

Word Lemma Parse
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वासम् वास pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नृपेण नृप pos=n,g=m,c=3,n=s
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पुराण पुराण pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
नृप नृप pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p