Original

स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् ।स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ ११ ॥

Segmented

स्यालो द्रोणस्य यः च एकः दयितो ब्राह्मणो महान् स च तस्मिन् महा-इष्वासः कृपः समभवत् तदा

Analysis

Word Lemma Parse
स्यालो स्याल pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
दयितो दयित pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i