Original

तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ।विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः ।उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ १० ॥

Segmented

तथा एव कुन्ती गान्धार्याम् गुरु-वृत्तिम् अवर्तत विदुरः संजयः च एव युयुत्सुः च एव कौरवः उपासते स्म तम् वृद्धम् हत-पुत्रम् जनाधिपम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
गान्धार्याम् गान्धारी pos=n,g=f,c=7,n=s
गुरु गुरु pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
विदुरः विदुर pos=n,g=m,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s