Original

जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः ।लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ॥ ७ ॥

Segmented

जितो अस्मि इति भृगु-श्रेष्ठ भृगवो ह्य् अति रोषणाः लोके मिथ्या प्रवादः ऽयम् यत् त्वया अस्मि पराजितः

Analysis

Word Lemma Parse
जितो जि pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
भृगु भृगु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भृगवो भृगु pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अति अति pos=i
रोषणाः रोषण pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
मिथ्या मिथ्या pos=i
प्रवादः प्रवाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part