Original

तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ ।तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ॥ ४ ॥

Segmented

तत् क्षीरम् स्थापयामास नवे भाण्डे दृढे शुचौ तच् च क्रोधः स्वरूपेण पिठरम् पर्यवर्तयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
नवे नव pos=a,g=n,c=7,n=s
भाण्डे भाण्ड pos=n,g=n,c=7,n=s
दृढे दृढ pos=a,g=n,c=7,n=s
शुचौ शुचि pos=a,g=m,c=7,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
स्वरूपेण स्वरूप pos=n,g=n,c=3,n=s
पिठरम् पिठर pos=n,g=m,c=2,n=s
पर्यवर्तयत् परिवर्तय् pos=v,p=3,n=s,l=lan