Original

वैशंपायन उवाच ।एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् ।श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ॥ २ ॥

Segmented

वैशंपायन उवाच एतत् पूर्वम् न पृष्टो ऽहम् न च अस्माभिः प्रभाषितम् श्रूयताम् नकुलो यो ऽसौ यथा वाग् अस्य मानुषी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
प्रभाषितम् प्रभाष् pos=va,g=n,c=1,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
नकुलो नकुल pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मानुषी मानुष pos=a,g=f,c=1,n=s