Original

धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः ।मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥ १४ ॥

Segmented

धर्मपुत्रम् अथ आक्षिप्य सक्तु-प्रस्थेन तेन सः मुक्तः शापात् ततः क्रोधो धर्मो ह्य् आसीद् युधिष्ठिरः

Analysis

Word Lemma Parse
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
आक्षिप्य आक्षिप् pos=vi
सक्तु सक्तु pos=n,comp=y
प्रस्थेन प्रस्थ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
शापात् शाप pos=n,g=m,c=5,n=s
ततः ततस् pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ह्य् हि pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s