Original

तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह ।जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ॥ १३ ॥

Segmented

तैः च उक्तवान् यज्ञियान् देशान् धर्म-अरण्यानि च एव ह जुगुप्सन् परिधावन् स यज्ञम् तम् समुपासदत्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
यज्ञियान् यज्ञिय pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
pos=i
जुगुप्सन् जुगुप्स् pos=va,g=m,c=1,n=s,f=part
परिधावन् परिधाव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुपासदत् समुपसद् pos=v,p=3,n=s,l=lun