Original

स तान्प्रसादयामास शापस्यान्तो भवेदिति ।तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ॥ १२ ॥

Segmented

स तान् प्रसादयामास शापस्य अन्तः भवेद् इति तैः च अपि उक्तो यदा धर्मम् क्षेप्स्यसे मोक्ष्यसे तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
शापस्य शाप pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
क्षेप्स्यसे क्षिप् pos=v,p=2,n=s,l=lrt
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
तदा तदा pos=i