Original

इत्युक्तो जातसंत्रासः स तत्रान्तरधीयत ।पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ॥ ११ ॥

Segmented

इत्य् उक्तो जात-संत्रासः स तत्र अन्तरधीयत पितॄणाम् अभिषङ्गात् तु नकुल-त्वम् उपागतः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
जात जन् pos=va,comp=y,f=part
संत्रासः संत्रास pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अभिषङ्गात् अभिषङ्ग pos=n,g=m,c=5,n=s
तु तु pos=i
नकुल नकुल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part