Original

जनमेजय उवाच ।कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै ।प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥ १ ॥

Segmented

जनमेजय उवाच को ऽसौ नकुल-रूपेण शिरसा काञ्चनेन वै प्राह मानुष-वत् वाचम् एतत् पृष्टो वदस्व मे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
नकुल नकुल pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
काञ्चनेन काञ्चन pos=a,g=n,c=3,n=s
वै वै pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
मानुष मानुष pos=n,comp=y
वत् वत् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s