Original

हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते ।देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥ ९ ॥

Segmented

हूयमाने तथा वह्नौ होत्रे बहु-गुण-अन्विते देवेषु आह्वा स्थितेषु परम-ऋषिषु

Analysis

Word Lemma Parse
हूयमाने हु pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
वह्नौ वह्नि pos=n,g=m,c=7,n=s
होत्रे होत्र pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
गुण गुण pos=n,comp=y
अन्विते अन्वित pos=a,g=n,c=7,n=s
देवेषु देव pos=n,g=m,c=7,n=p
आह्वा आह्वा pos=va,g=m,c=7,n=p,f=part
स्थितेषु स्था pos=va,g=m,c=7,n=p,f=part
परम परम pos=a,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p