Original

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः ।ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ ८ ॥

Segmented

पुरा शक्रस्य यजतः सर्व ऊचुः महा-ऋषयः ऋत्विक्षु कर्म-व्यग्रेषु वितते यज्ञ-कर्मणि

Analysis

Word Lemma Parse
पुरा पुरा pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यजतः यज् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऋत्विक्षु ऋत्विज् pos=n,g=,c=7,n=p
कर्म कर्मन् pos=n,comp=y
व्यग्रेषु व्यग्र pos=a,g=m,c=7,n=p
वितते वितन् pos=va,g=n,c=7,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s