Original

वैशंपायन उवाच ।यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ ।गदतः शृणु मे राजन्यथावदिह भारत ॥ ७ ॥

Segmented

वैशंपायन उवाच यज्ञस्य विधिम् अग्र्यम् वै फलम् च एव नर-ऋषभ गदतः शृणु मे राजन् यथावद् इह भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
वै वै pos=i
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s