Original

अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् ।अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ ६ ॥

Segmented

अथ कस्मात् स नकुलो गर्हयामास तम् क्रतुम् अश्वमेधम् महा-यज्ञम् राज्ञः तस्य महात्मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्मात् कस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s