Original

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः ।देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥ ४ ॥

Segmented

देवराजः सहस्राक्षः क्रतुभिः भूरि-दक्षिणैः देव-राज्यम् महा-तेजाः प्राप्तवान् अखिलम् विभुः

Analysis

Word Lemma Parse
देवराजः देवराज pos=n,g=m,c=1,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अखिलम् अखिल pos=a,g=n,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s