Original

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः ।दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥ ३४ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये च आश्रिताः तपः दान-धर्म-अग्निना शुद्धाः ते स्वर्गम् यान्ति भारत

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्रा शूद्र pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,g=n,c=2,n=s
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
शुद्धाः शुध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s