Original

श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः ।विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ।कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ॥ ३२ ॥

Segmented

श्रूयन्ते हि पुरा विप्रा विश्वामित्र-आदयः नृपाः विश्वामित्रो असितः च एव जनकः च महीपतिः कक्षसेन-आर्ष्टिषेणौ च सिन्धुद्वीपः च पार्थिवः

Analysis

Word Lemma Parse
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
हि हि pos=i
पुरा पुरा pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
विश्वामित्र विश्वामित्र pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
असितः असित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जनकः जनक pos=n,g=m,c=1,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
कक्षसेन कक्षसेन pos=n,comp=y
आर्ष्टिषेणौ आर्ष्टिषेण pos=n,g=m,c=1,n=d
pos=i
सिन्धुद्वीपः सिन्धुद्वीप pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s