Original

एष धर्मो महांस्त्यागो दानं भूतदया तथा ।ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ।सनातनस्य धर्मस्य मूलमेतत्सनातनम् ॥ ३१ ॥

Segmented

एष धर्मो महान् त्यागः दानम् भूत-दया तथा ब्रह्मचर्यम् तथा सत्यम् अनुक्रोशो धृतिः क्षमा सनातनस्य धर्मस्य मूलम् एतत् सनातनम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
दया दया pos=n,g=f,c=1,n=s
तथा तथा pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
अनुक्रोशो अनुक्रोश pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सनातनस्य सनातन pos=a,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s