Original

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः ।दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ॥ ३० ॥

Segmented

उञ्छम् मूलम् फलम् शाकम् उद-पात्रम् तपोधनाः दानम् विभवतो दत्त्वा नराः स्वः यान्ति धर्मिणः

Analysis

Word Lemma Parse
उञ्छम् उञ्छ pos=n,g=m,c=2,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
शाकम् शाक pos=n,g=m,c=2,n=s
उद उद pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=2,n=s
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
दानम् दान pos=n,g=n,c=2,n=s
विभवतो विभव pos=n,g=m,c=5,n=s
दत्त्वा दा pos=vi
नराः नर pos=n,g=m,c=1,n=p
स्वः स्वर् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
धर्मिणः धर्मिन् pos=a,g=m,c=1,n=p