Original

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ॥ २७ ॥

Segmented

तस्य अधर्म-प्रवृत्तस्य हिंसकस्य दुरात्मनः दाने न कीर्तिः भवति प्रेत्य च इह च दुर्मतेः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अधर्म अधर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
हिंसकस्य हिंसक pos=a,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
दाने दान pos=n,g=n,c=7,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s