Original

पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः ।रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ॥ २५ ॥

Segmented

पापेन कर्मणा विप्रो धनम् लब्ध्वा निरङ्कुशः राग-मोह-अन्वितः सो ऽन्ते कलुषाम् गतिम् आप्नुते

Analysis

Word Lemma Parse
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
निरङ्कुशः निरङ्कुश pos=a,g=m,c=1,n=s
राग राग pos=n,comp=y
मोह मोह pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
कलुषाम् कलुष pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat