Original

अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः ।धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २३ ॥

Segmented

अन्याय-उपगतम् द्रव्यम् अतीतम् यो हि अपण्डितः धर्म-अभिकाङ्क्षी यजते न धर्म-फलम् अश्नुते

Analysis

Word Lemma Parse
अन्याय अन्याय pos=n,comp=y
उपगतम् उपगम् pos=va,g=n,c=2,n=s,f=part
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
अतीतम् अती pos=va,g=n,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अपण्डितः अपण्डित pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अभिकाङ्क्षी अभिकाङ्क्षिन् pos=a,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
pos=i
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat