Original

तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते ।इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ २ ॥

Segmented

तस्माद् यज्ञ-फलैः तुल्यम् न किंचिद् इह विद्यते इति मे वर्तते बुद्धिः तथा च एतत् असंशयम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यज्ञ यज्ञ pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तथा तथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i