Original

ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः ।ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥ १९ ॥

Segmented

ते तु खिन्ना विवादेन ऋषयः तत्त्व-दर्शिनः ततः संधाय शक्रेण पप्रच्छुः नृपतिम् वसुम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
खिन्ना खिद् pos=va,g=m,c=1,n=p,f=part
विवादेन विवाद pos=n,g=m,c=3,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ततः ततस् pos=i
संधाय संधा pos=vi
शक्रेण शक्र pos=n,g=m,c=3,n=s
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
वसुम् वसु pos=n,g=m,c=2,n=s