Original

तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् ।जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ॥ १८ ॥

Segmented

तेषाम् विवादः सु महान् जज्ञे शक्र-महा-ऋषीणाम् जङ्गमैः स्थावरैः वा अपि यष्टव्यम् इति भारत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
विवादः विवाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
जङ्गमैः जङ्गम pos=a,g=n,c=3,n=p
स्थावरैः स्थावर pos=a,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s