Original

शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः ।उक्तं न प्रतिजग्राह मानमोहवशानुगः ॥ १७ ॥

Segmented

शतक्रतुः तु तद् वाक्यम् ऋषिभिः तत्त्व-दर्शिभिः उक्तम् न प्रतिजग्राह मान-मोह-वश-अनुगः

Analysis

Word Lemma Parse
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
मान मान pos=n,comp=y
मोह मोह pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s