Original

आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि ।विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ १५ ॥

Segmented

आगमेन एव ते यज्ञम् कुर्वन्तु यदि ह इच्छसि विधि-दृष्टेन यज्ञेन धर्मः ते सु महान् भवेत्

Analysis

Word Lemma Parse
आगमेन आगम pos=n,g=m,c=3,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
यदि यदि pos=i
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin