Original

अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः ।न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥ १३ ॥

Segmented

अपविज्ञानम् एतत् ते महान्तम् धर्मम् इच्छतः न हि यज्ञे पशु-गणाः विधि-दृष्टाः पुरंदर

Analysis

Word Lemma Parse
अपविज्ञानम् अपविज्ञान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
pos=i
हि हि pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पशु पशु pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
विधि विधि pos=n,comp=y
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
पुरंदर पुरंदर pos=n,g=m,c=8,n=s