Original

ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः ।ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ १२ ॥

Segmented

ततो दीनान् पशून् दृष्ट्वा ऋषयः ते तपोधनाः ऊचुः शक्रम् समागम्य न अयम् यज्ञ-विधिः शुभः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दीनान् दीन pos=a,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शक्रम् शक्र pos=n,g=m,c=2,n=s
समागम्य समागम् pos=vi
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s