Original

अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् ।तपो दमश्च सत्यं च दानं चेति समं मतम् ॥ ९३ ॥

Segmented

अद्रोहः सर्व-भूतेषु संतोषः शीलम् आर्जवम् तपो दमः च सत्यम् च दानम् च इति समम् मतम्

Analysis

Word Lemma Parse
अद्रोहः अद्रोह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
संतोषः संतोष pos=n,g=m,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
समम् सम pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part