Original

न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन ।ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ ९२ ॥

Segmented

न विस्मयः ते नृपते यज्ञे कार्यः कथंचन ऋषि-कोटि-सहस्राणि तपोभिः ये दिवम् गताः

Analysis

Word Lemma Parse
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
ऋषि ऋषि pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तपोभिः तपस् pos=n,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part