Original

वैशंपायन उवाच ।इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥ ९० ॥

Segmented

वैशंपायन उवाच इति उक्त्वा नकुलः सर्वान् यज्ञे द्विजवरान् तदा जगाम अदर्शनम् राजन् विप्राः ते च ययुः गृहान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
नकुलः नकुल pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
द्विजवरान् द्विजवर pos=n,g=m,c=2,n=p
तदा तदा pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
ययुः या pos=v,p=3,n=p,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p