Original

अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् ।यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥ ९ ॥

Segmented

अथ षष्ठे गते काले यव-प्रस्थम् उपार्जयत् यव-प्रस्थम् च ते सक्तून् अकुर्वन्त तपस्विनः

Analysis

Word Lemma Parse
अथ अथ pos=i
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
यव यव pos=n,comp=y
प्रस्थम् प्रस्थ pos=n,g=n,c=2,n=s
उपार्जयत् उपार्जय् pos=v,p=3,n=s,l=lan
यव यव pos=n,comp=y
प्रस्थम् प्रस्थ pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सक्तून् सक्तु pos=n,g=m,c=2,n=p
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p