Original

सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः ।न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥ ८९ ॥

Segmented

सक्तु-प्रस्थ-लवैः तैः हि तदा अहम् काञ्चनीकृतः न हि यज्ञो महान् एष सदृशः तैः मतो मम

Analysis

Word Lemma Parse
सक्तु सक्तु pos=n,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
लवैः लव pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
हि हि pos=i
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
काञ्चनीकृतः काञ्चनीकृ pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s