Original

ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः ।सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥ ८८ ॥

Segmented

ततो मया उक्तम् तद् वाक्यम् प्रहस्य द्विजसत्तमाः सक्तु-प्रस्थेन यज्ञो ऽयम् संमितो न इति सर्वथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
प्रहस्य प्रहस् pos=vi
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p
सक्तु सक्तु pos=n,comp=y
प्रस्थेन प्रस्थ pos=n,g=m,c=3,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
संमितो संमा pos=va,g=m,c=1,n=s,f=part
pos=i
इति इति pos=i
सर्वथा सर्वथा pos=i